B 358-4 (Atharvavedokta)Upanayanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/4
Title: (Atharvavedokta)Upanayanavidhi
Dimensions: 26.5 x 10.1 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6915
Remarks:
Reel No. B 358-4 Inventory No. 5265
Title Atharvavedokta Upanayanavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.5 x 10.1 cm
Folios 36
Foliation figures in lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/6915
Manuscript Features
Available folios 1v–36v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athar[va]vedokta upanayanakarma lakhite(!) ||
ity ājyabhāgau hutvā || oṃ garbhapaṃcame ga[r]bhāṣṭameṣu brāhmaṇasopanayanaṃ iti godānaṃ tatra ⟨m⟩ājyabhāgaṃ te śāṃtyodakaṃ kuryyāt || śmiśamakāsavaṃśāṃ śāmyavākya tatrāśā palāśopavāśāḥ śaṃśayā śaṃbalasi punar darbho pāmārgakṛtiloṣṭabalamikavapādurvāprāṃntabrīhiyavāḥ śāṃtāḥ sarvā imā āpa uṣadhayaḥ(!) || oṃ bṛhaspati prasūtāṃ bhavātha atiśreṣṭho apāṃ bṛṣabha iti || sūktena kāṃśodakena vinsannām udakāṃ dhārayati prakṣipya japati || (fol. 1v1–5)
End
edhosyedhiṣīya samidasisāmadhiṣūya ||
tejosi tejo mayi dhehi svāhā || iti tisra samidha brahmacārī juhoti || yasmāt kośād udbharāma vede tasmin naṃtaravadadhārānaṃ || ktalamiṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateha || 1 || iti japati || evaṃ trirātraṃ tisra samidhaṃ juhuyāt || tato abhyāto nādyuntarataṃtra || samāvartanavamiti samāptaṃ || || tataḥ pūrṇā paścācchiti paurnāmāsyāyāṃ yante devām ityamāvāsyāyāṃ || (fol. 36v3–6)
Colophon
Microfilm Details
Reel No. B 358/04
Date of Filming 25-10-1972
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-07-2009
Bibliography