B 358-4 (Atharvavedokta)Upanayanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/4
Title: (Atharvavedokta)Upanayanavidhi
Dimensions: 26.5 x 10.1 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6915
Remarks:


Reel No. B 358-4 Inventory No. 5265

Title Atharvavedokta Upanayanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.1 cm

Folios 36

Foliation figures in lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/6915

Manuscript Features

Available folios 1v–36v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athar[va]vedokta upanayanakarma lakhite(!) ||

ity ājyabhāgau hutvā || oṃ garbhapaṃcame ga[r]bhāṣṭameṣu brāhmaṇasopanayanaṃ iti godānaṃ tatra ⟨m⟩ājyabhāgaṃ te śāṃtyodakaṃ kuryyāt || śmiśamakāsavaṃśāṃ śāmyavākya tatrāśā palāśopavāśāḥ śaṃśayā śaṃbalasi punar darbho pāmārgakṛtiloṣṭabalamikavapādurvāprāṃntabrīhiyavāḥ śāṃtāḥ sarvā imā āpa uṣadhayaḥ(!) || oṃ bṛhaspati prasūtāṃ bhavātha atiśreṣṭho apāṃ bṛṣabha iti || sūktena kāṃśodakena vinsannām udakāṃ dhārayati prakṣipya japati || (fol. 1v1–5)

End

edhosyedhiṣīya samidasisāmadhiṣūya ||

tejosi tejo mayi dhehi svāhā || iti tisra samidha brahmacārī juhoti || yasmāt kośād udbharāma vede tasmin naṃtaravadadhārānaṃ || ktalamiṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateha || 1 || iti japati || evaṃ trirātraṃ tisra samidhaṃ juhuyāt || tato abhyāto nādyuntarataṃtra || samāvartanavamiti samāptaṃ || || tataḥ pūrṇā paścācchiti paurnāmāsyāyāṃ yante devām ityamāvāsyāyāṃ || (fol. 36v3–6)

Colophon

Microfilm Details

Reel No. B 358/04

Date of Filming 25-10-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-07-2009

Bibliography